Friday, March 20, 2015

राघवयादवीयम् :: (अनुलोम-विलोम काव्य RAM & KRASHN KATHA)

 

राघवयादवीयम्
(अनुलोम-विलोम काव्य RAM & KRASHN KATHA) 
CONCEPTS & EXTRACTS IN HINDUISM
By :: Pt. Santosh Bhardwaj
dharmvidya.wordpress.com hindutv.wordpress.com santoshhastrekhashastr.wordpress.com bhagwatkathamrat.wordpress.com jagatgurusantosh.wordpress.com 
santoshkipathshala.blogspot.com santoshsuvichar.blogspot.com santoshkathasagar.blogspot.com bhartiyshiksha.blogspot.com santoshhindukosh.blogspot.com
ॐ गं गणपतये नम:।
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्।
निराकारं स्वेच्छामयमनन्तजम्॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि
[श्रीमद्भगवद्गीता 2.47]
इसकी रचना कांचीपुरम के 17वीं शदी के कवि वेंकटाध्वरि के द्वारा की गई। यह एक ऐसा अद्भुत ग्रन्थ है, जिसे अनुलोम-विलोम काव्य भी कहा जाता है। पूरे ग्रन्थ में केवल 30 श्लोक हैं। इन श्लोकों को सीधे-सीधे पढ़ते जायें, तो राम कथा बनती है और विपरीत (उल्टा) क्रम में पढ़ने पर कृष्णकथा। ग्रन्थ में केवल 30 श्लोक हैं मगर विलोम कृष्ण कथा के भी 30 श्लोक जोड़ लिए जायें तो 60 श्लोक हो जाते हैं।
राघव (राम) + यादव (कृष्ण) के चरित को बताने वाली गाथा है "राघवयादवीयम"
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे॥राम कथा॥
मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हूँ, जिनके ह्रदय में सीताजी रहती है तथा जिन्होंने अपनी पत्नी सीता के लिए सहयाद्री की पहाड़ियों से होते हुए लंका जाकर रावण का वध किया तथा वनवास पूरा कर अयोध्या वापिस लौटे।

विलोम :-

सेवाध्येयो रामालाली गोप्याराधी भारामोराः।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम्॥कृष्ण कथा 1॥

मैं रूक्मिणी तथा गोपियों के पूज्य भगवान श्रीकृष्ण के चरणों में प्रणाम करता हूँ, जो सदा ही माँ लक्ष्मी-(रुक्मणि जी और राधा जी) के साथ विराजमान है तथा जिनकी शोभा समस्त जवाहरातों की शोभा हर लेती है।
राघवयादवीयम् रामस्तोत्राणि ::

वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे॥राम कथा 1॥

विलोम :-

सेवाध्येयो रामालाली गोप्याराधी भारामोराः।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम्॥कृष्ण कथा 1॥
साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा।
पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा॥राम कथा 2॥

विलोम :-

वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः।
राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा॥कृष्ण कथा 2॥
कामभारस्स्थलसारश्रीसौधासौघनवापिका।
सारसारवपीनासरागाकारसुभूरुभूः॥राम कथा 3॥

विलोम :-

भूरिभूसुरकागारासनापीवरसारसा।
कापिवानघसौधासौ श्रीरसालस्थभामका॥कृष्ण कथा 3॥
रामधामसमानेनमागोरोधनमासताम्।
नामहामक्षररसं ताराभास्तु न वेद या॥राम कथा 4॥

विलोम :-

यादवेनस्तुभारातासंररक्षमहामनाः।
तां समानधरोगोमाननेमासमधामराः॥कृष्ण कथा 4॥
यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम्॥राम कथा 5॥

विलोम :-

तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन्॥कृष्ण कथा 5॥
मारमं सुकुमाराभं रसाजापनृताश्रितं।
काविरामदलापागोसमावामतरानते॥राम कथा 6॥

विलोम :-

तेन रातमवामास गोपालादमराविका।
तं श्रितानृपजासारंभ रामाकुसुमं रमा॥कृष्ण कथा 6॥
रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते।
कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे॥राम कथा 7॥

विलोम :-

मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका।
तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा॥कृष्ण कथा 7॥
सारसासमधाताक्षिभूम्नाधामसु सीतया।
साध्वसाविहरेमेक्षेम्यरमासुरसारहा॥राम कथा 8॥

विलोम :-

हारसारसुमारम्यक्षेमेरेहविसाध्वसा।
यातसीसुमधाम्नाभूक्षिताधामससारसा॥कृष्ण कथा 8॥
सागसाभरतायेभमाभातामन्युमत्तया।
सात्रमध्यमयातापेपोतायाधिगतारसा॥राम कथा 9॥

विलोम :-

सारतागधियातापोपेतायामध्यमत्रसा।
यात्तमन्युमताभामा भयेतारभसागसा॥कृष्ण कथा 9॥
तानवादपकोमाभारामेकाननदाससा।
यालतावृद्धसेवाकाकैकेयीमहदाहह॥राम कथा 10॥

विलोम :-

हहदाहमयीकेकैकावासेद्ध्वृतालया।
सासदाननकामेराभामाकोपदवानता॥कृष्ण कथा 10॥
वरमानदसत्यासह्रीतपित्रादरादहो।
भास्वरस्थिरधीरोपहारोरावनगाम्यसौ॥राम कथा 11॥

विलोम :-

सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः।
होदरादत्रापितह्रीसत्यासदनमारवा॥कृष्ण कथा 11॥
यानयानघधीतादा रसायास्तनयादवे।
सागताहिवियाताह्रीसतापानकिलोनभा॥राम कथा 12॥

विलोम :-

भानलोकिनपातासह्रीतायाविहितागसा।
वेदयानस्तयासारदाताधीघनयानया॥कृष्ण कथा 12॥
रागिराधुतिगर्वादारदाहोमहसाहह।
यानगातभरद्वाजमायासीदमगाहिनः॥राम कथा 13॥

विलोम :-

नोहिगामदसीयामाजद्वारभतगानया।
हह साहमहोदारदार्वागतिधुरागिरा॥कृष्ण कथा 13॥
यातुराजिदभाभारं द्यां वमारुतगन्धगम्।
सोगमारपदं यक्षतुंगाभोनघयात्रया॥राम कथा 14॥

विलोम :-

यात्रयाघनभोगातुं क्षयदं परमागसः।
गन्धगंतरुमावद्यं रंभाभादजिरा तु या॥कृष्ण कथा 14॥
दण्डकां प्रदमोराजाल्याहतामयकारिहा।
ससमानवतानेनोभोग्याभोनतदासन॥राम कथा 15॥

विलोम :-

नसदातनभोग्याभो नोनेतावनमास सः।
हारिकायमताहल्याजारामोदप्रकाण्डदम्॥कृष्ण कथा 15॥
सोरमारदनज्ञानोवेदेराकण्ठकुंभजम्।
तं द्रुसारपटोनागानानादोषविराधहा॥राम कथा 16॥

विलोम :-

हाधराविषदोनानागानाटोपरसाद्रुतम्।
जम्भकुण्ठकरादेवेनोज्ञानदरमारसः॥कृष्ण कथा 16॥
सागमाकरपाताहाकंकेनावनतोहिसः।
न समानर्दमारामालंकाराजस्वसा रतम्॥राम कथा 17॥ 

विलोम :-

तं रसास्वजराकालंमारामार्दनमासन।
सहितोनवनाकेकं हातापारकमागसा॥कृष्ण कथा 17॥
तां स गोरमदोश्रीदो विग्रामसदरोतत।
वैरमासपलाहारा विनासा रविवंशके॥राम कथा 18॥

विलोम :-

केशवं विरसानाविराहालापसमारवैः।
ततरोदसमग्राविदोश्रीदोमरगोसताम्॥कृष्ण कथा 18॥
गोद्युगोमस्वमायोभूदश्रीगखरसेनया।
सहसाहवधारोविकलोराजदरातिहा॥राम कथा 19॥

विलोम :

हातिरादजरालोकविरोधावहसाहस।
यानसेरखगश्रीद भूयोमास्वमगोद्युगः॥कृष्ण कथा 19॥
हतपापचयेहेयो लंकेशोयमसारधीः।
राजिराविरतेरापोहाहाहंग्रहमारघः॥राम कथा 20॥

विलोम :-

घोरमाहग्रहंहाहापोरातेरविराजिराः।
धीरसामयशोकेलं यो हेये च पपात ह॥कृष्ण कथा 20॥
ताटकेयलवादेनोहारीहारिगिरासमः।
हासहायजनासीतानाप्तेनादमनाभुवि॥राम कथा 21॥

विलोम :-

विभुनामदनाप्तेनातासीनाजयहासहा।
ससरागिरिहारीहानोदेवालयकेटता॥कृष्ण कथा 21॥
भारमाकुदशाकेनाशराधीकुहकेनहा।
चारुधीवनपालोक्या वैदेहीमहिताहृता॥राम कथा 22॥

विलोम :-

ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा।
हानकेहकुधीराशानाकेशादकुमारभाः॥कृष्ण कथा 22॥
हारितोयदभोरामावियोगेनघवायुजः।
तंरुमामहितोपेतामोदोसारज्ञरामयः॥राम कथा 23॥

विलोम :-

योमराज्ञरसादोमोतापेतोहिममारुतम्।
जोयुवाघनगेयोविमाराभोदयतोरिहा॥कृष्ण कथा 23॥
भानुभानुतभावामासदामोदपरोहतं।
तंहतामरसाभक्षोतिराताकृतवासविम्॥राम कथा 24॥

विलोम :-

विंसवातकृतारातिक्षोभासारमताहतं।
तं हरोपदमोदासमावाभातनुभानुभाः॥कृष्ण कथा 24॥
हंसजारुद्धबलजापरोदारसुभाजिनि।
राजिरावणरक्षोरविघातायरमारयम्॥राम कथा 25॥

विलोम :-

यं रमारयताघाविरक्षोरणवराजिरा।
निजभासुरदारोपजालबद्धरुजासहम्॥कृष्ण कथा 25॥
सागरातिगमाभातिनाकेशोसुरमासहः।
तंसमारुतजंगोप्ताभादासाद्यगतोगजम्॥राम कथा 26॥

विलोम :-

जंगतोगद्यसादाभाप्तागोजंतरुमासतं।
हस्समारसुशोकेनातिभामागतिरागसा॥कृष्ण कथा 26॥
वीरवानरसेनस्य त्राताभादवता हि सः।
तोयधावरिगोयादस्ययतोनवसेतुना॥राम कथा 27॥

विलोम :-

नातुसेवनतोयस्यदयागोरिवधायतः।
सहितावदभातात्रास्यनसेरनवारवी॥कृष्ण कथा 27॥
हारिसाहसलंकेनासुभेदीमहितोहिसः।
चारुभूतनुजोरामोरमाराधयदार्तिहा॥राम कथा 28॥

विलोम :-

हार्तिदायधरामारमोराजोनुतभूरुचा।
सहितोहिमदीभेसुनाकेलंसहसारिहा॥कृष्ण कथा 28॥
नालिकेरसुभाकारागारासौसुरसापिका।
रावणारिक्षमेरापूराभेजे हि ननामुना॥राम कथा 29॥

विलोम :-

नामुनानहिजेभेरापूरामेक्षरिणावरा।
कापिसारसुसौरागाराकाभासुरकेलिना॥कृष्ण कथा 29॥
साग्र्यतामरसागारामक्षामाघनभारगौः॥
निजदेपरजित्यास श्रीरामे सुगराजभा॥राम कथा 30॥

विलोम :-

भाजरागसुमेराश्रीसत्याजिरपदेजनि।
गौरभानघमाक्षामरागासारमताग्र्यसा॥कृष्ण कथा 30॥
    
Contents of these above mentioned blogs are covered under copyright and anti piracy laws. Republishing needs written permission from the author. ALL RIGHTS ARE RESERVED WITH THE AUTHOR.
संतोष महादेव-सिद्ध व्यास पीठ, बी ब्लाक, सैक्टर 19, नौयडा